Declension table of sādhana

Deva

MasculineSingularDualPlural
Nominativesādhanaḥ sādhanau sādhanāḥ
Vocativesādhana sādhanau sādhanāḥ
Accusativesādhanam sādhanau sādhanān
Instrumentalsādhanena sādhanābhyām sādhanaiḥ sādhanebhiḥ
Dativesādhanāya sādhanābhyām sādhanebhyaḥ
Ablativesādhanāt sādhanābhyām sādhanebhyaḥ
Genitivesādhanasya sādhanayoḥ sādhanānām
Locativesādhane sādhanayoḥ sādhaneṣu

Compound sādhana -

Adverb -sādhanam -sādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria