Declension table of ?sādhamitrika

Deva

NeuterSingularDualPlural
Nominativesādhamitrikam sādhamitrike sādhamitrikāṇi
Vocativesādhamitrika sādhamitrike sādhamitrikāṇi
Accusativesādhamitrikam sādhamitrike sādhamitrikāṇi
Instrumentalsādhamitrikeṇa sādhamitrikābhyām sādhamitrikaiḥ
Dativesādhamitrikāya sādhamitrikābhyām sādhamitrikebhyaḥ
Ablativesādhamitrikāt sādhamitrikābhyām sādhamitrikebhyaḥ
Genitivesādhamitrikasya sādhamitrikayoḥ sādhamitrikāṇām
Locativesādhamitrike sādhamitrikayoḥ sādhamitrikeṣu

Compound sādhamitrika -

Adverb -sādhamitrikam -sādhamitrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria