Declension table of ?sādhakatamā

Deva

FeminineSingularDualPlural
Nominativesādhakatamā sādhakatame sādhakatamāḥ
Vocativesādhakatame sādhakatame sādhakatamāḥ
Accusativesādhakatamām sādhakatame sādhakatamāḥ
Instrumentalsādhakatamayā sādhakatamābhyām sādhakatamābhiḥ
Dativesādhakatamāyai sādhakatamābhyām sādhakatamābhyaḥ
Ablativesādhakatamāyāḥ sādhakatamābhyām sādhakatamābhyaḥ
Genitivesādhakatamāyāḥ sādhakatamayoḥ sādhakatamānām
Locativesādhakatamāyām sādhakatamayoḥ sādhakatamāsu

Adverb -sādhakatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria