Declension table of ?sādhadiṣṭi

Deva

NeuterSingularDualPlural
Nominativesādhadiṣṭi sādhadiṣṭinī sādhadiṣṭīni
Vocativesādhadiṣṭi sādhadiṣṭinī sādhadiṣṭīni
Accusativesādhadiṣṭi sādhadiṣṭinī sādhadiṣṭīni
Instrumentalsādhadiṣṭinā sādhadiṣṭibhyām sādhadiṣṭibhiḥ
Dativesādhadiṣṭine sādhadiṣṭibhyām sādhadiṣṭibhyaḥ
Ablativesādhadiṣṭinaḥ sādhadiṣṭibhyām sādhadiṣṭibhyaḥ
Genitivesādhadiṣṭinaḥ sādhadiṣṭinoḥ sādhadiṣṭīnām
Locativesādhadiṣṭini sādhadiṣṭinoḥ sādhadiṣṭiṣu

Compound sādhadiṣṭi -

Adverb -sādhadiṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria