Declension table of ?sādhadiṣṭi

Deva

MasculineSingularDualPlural
Nominativesādhadiṣṭiḥ sādhadiṣṭī sādhadiṣṭayaḥ
Vocativesādhadiṣṭe sādhadiṣṭī sādhadiṣṭayaḥ
Accusativesādhadiṣṭim sādhadiṣṭī sādhadiṣṭīn
Instrumentalsādhadiṣṭinā sādhadiṣṭibhyām sādhadiṣṭibhiḥ
Dativesādhadiṣṭaye sādhadiṣṭibhyām sādhadiṣṭibhyaḥ
Ablativesādhadiṣṭeḥ sādhadiṣṭibhyām sādhadiṣṭibhyaḥ
Genitivesādhadiṣṭeḥ sādhadiṣṭyoḥ sādhadiṣṭīnām
Locativesādhadiṣṭau sādhadiṣṭyoḥ sādhadiṣṭiṣu

Compound sādhadiṣṭi -

Adverb -sādhadiṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria