Declension table of ?sādhārita

Deva

MasculineSingularDualPlural
Nominativesādhāritaḥ sādhāritau sādhāritāḥ
Vocativesādhārita sādhāritau sādhāritāḥ
Accusativesādhāritam sādhāritau sādhāritān
Instrumentalsādhāritena sādhāritābhyām sādhāritaiḥ sādhāritebhiḥ
Dativesādhāritāya sādhāritābhyām sādhāritebhyaḥ
Ablativesādhāritāt sādhāritābhyām sādhāritebhyaḥ
Genitivesādhāritasya sādhāritayoḥ sādhāritānām
Locativesādhārite sādhāritayoḥ sādhāriteṣu

Compound sādhārita -

Adverb -sādhāritam -sādhāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria