Declension table of ?sādhāraṇya

Deva

NeuterSingularDualPlural
Nominativesādhāraṇyam sādhāraṇye sādhāraṇyāni
Vocativesādhāraṇya sādhāraṇye sādhāraṇyāni
Accusativesādhāraṇyam sādhāraṇye sādhāraṇyāni
Instrumentalsādhāraṇyena sādhāraṇyābhyām sādhāraṇyaiḥ
Dativesādhāraṇyāya sādhāraṇyābhyām sādhāraṇyebhyaḥ
Ablativesādhāraṇyāt sādhāraṇyābhyām sādhāraṇyebhyaḥ
Genitivesādhāraṇyasya sādhāraṇyayoḥ sādhāraṇyānām
Locativesādhāraṇye sādhāraṇyayoḥ sādhāraṇyeṣu

Compound sādhāraṇya -

Adverb -sādhāraṇyam -sādhāraṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria