Declension table of ?sādhāraṇavāda

Deva

MasculineSingularDualPlural
Nominativesādhāraṇavādaḥ sādhāraṇavādau sādhāraṇavādāḥ
Vocativesādhāraṇavāda sādhāraṇavādau sādhāraṇavādāḥ
Accusativesādhāraṇavādam sādhāraṇavādau sādhāraṇavādān
Instrumentalsādhāraṇavādena sādhāraṇavādābhyām sādhāraṇavādaiḥ sādhāraṇavādebhiḥ
Dativesādhāraṇavādāya sādhāraṇavādābhyām sādhāraṇavādebhyaḥ
Ablativesādhāraṇavādāt sādhāraṇavādābhyām sādhāraṇavādebhyaḥ
Genitivesādhāraṇavādasya sādhāraṇavādayoḥ sādhāraṇavādānām
Locativesādhāraṇavāde sādhāraṇavādayoḥ sādhāraṇavādeṣu

Compound sādhāraṇavāda -

Adverb -sādhāraṇavādam -sādhāraṇavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria