Declension table of ?sādhāraṇatva

Deva

NeuterSingularDualPlural
Nominativesādhāraṇatvam sādhāraṇatve sādhāraṇatvāni
Vocativesādhāraṇatva sādhāraṇatve sādhāraṇatvāni
Accusativesādhāraṇatvam sādhāraṇatve sādhāraṇatvāni
Instrumentalsādhāraṇatvena sādhāraṇatvābhyām sādhāraṇatvaiḥ
Dativesādhāraṇatvāya sādhāraṇatvābhyām sādhāraṇatvebhyaḥ
Ablativesādhāraṇatvāt sādhāraṇatvābhyām sādhāraṇatvebhyaḥ
Genitivesādhāraṇatvasya sādhāraṇatvayoḥ sādhāraṇatvānām
Locativesādhāraṇatve sādhāraṇatvayoḥ sādhāraṇatveṣu

Compound sādhāraṇatva -

Adverb -sādhāraṇatvam -sādhāraṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria