Declension table of ?sādhāraṇatā

Deva

FeminineSingularDualPlural
Nominativesādhāraṇatā sādhāraṇate sādhāraṇatāḥ
Vocativesādhāraṇate sādhāraṇate sādhāraṇatāḥ
Accusativesādhāraṇatām sādhāraṇate sādhāraṇatāḥ
Instrumentalsādhāraṇatayā sādhāraṇatābhyām sādhāraṇatābhiḥ
Dativesādhāraṇatāyai sādhāraṇatābhyām sādhāraṇatābhyaḥ
Ablativesādhāraṇatāyāḥ sādhāraṇatābhyām sādhāraṇatābhyaḥ
Genitivesādhāraṇatāyāḥ sādhāraṇatayoḥ sādhāraṇatānām
Locativesādhāraṇatāyām sādhāraṇatayoḥ sādhāraṇatāsu

Adverb -sādhāraṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria