Declension table of ?sādhāraṇastrī

Deva

FeminineSingularDualPlural
Nominativesādhāraṇastrī sādhāraṇastryau sādhāraṇastryaḥ
Vocativesādhāraṇastri sādhāraṇastryau sādhāraṇastryaḥ
Accusativesādhāraṇastrīm sādhāraṇastryau sādhāraṇastrīḥ
Instrumentalsādhāraṇastryā sādhāraṇastrībhyām sādhāraṇastrībhiḥ
Dativesādhāraṇastryai sādhāraṇastrībhyām sādhāraṇastrībhyaḥ
Ablativesādhāraṇastryāḥ sādhāraṇastrībhyām sādhāraṇastrībhyaḥ
Genitivesādhāraṇastryāḥ sādhāraṇastryoḥ sādhāraṇastrīṇām
Locativesādhāraṇastryām sādhāraṇastryoḥ sādhāraṇastrīṣu

Compound sādhāraṇastri - sādhāraṇastrī -

Adverb -sādhāraṇastri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria