Declension table of ?sādhāraṇarahasya

Deva

NeuterSingularDualPlural
Nominativesādhāraṇarahasyam sādhāraṇarahasye sādhāraṇarahasyāni
Vocativesādhāraṇarahasya sādhāraṇarahasye sādhāraṇarahasyāni
Accusativesādhāraṇarahasyam sādhāraṇarahasye sādhāraṇarahasyāni
Instrumentalsādhāraṇarahasyena sādhāraṇarahasyābhyām sādhāraṇarahasyaiḥ
Dativesādhāraṇarahasyāya sādhāraṇarahasyābhyām sādhāraṇarahasyebhyaḥ
Ablativesādhāraṇarahasyāt sādhāraṇarahasyābhyām sādhāraṇarahasyebhyaḥ
Genitivesādhāraṇarahasyasya sādhāraṇarahasyayoḥ sādhāraṇarahasyānām
Locativesādhāraṇarahasye sādhāraṇarahasyayoḥ sādhāraṇarahasyeṣu

Compound sādhāraṇarahasya -

Adverb -sādhāraṇarahasyam -sādhāraṇarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria