Declension table of ?sādhāraṇapūrvapakṣarahasya

Deva

NeuterSingularDualPlural
Nominativesādhāraṇapūrvapakṣarahasyam sādhāraṇapūrvapakṣarahasye sādhāraṇapūrvapakṣarahasyāni
Vocativesādhāraṇapūrvapakṣarahasya sādhāraṇapūrvapakṣarahasye sādhāraṇapūrvapakṣarahasyāni
Accusativesādhāraṇapūrvapakṣarahasyam sādhāraṇapūrvapakṣarahasye sādhāraṇapūrvapakṣarahasyāni
Instrumentalsādhāraṇapūrvapakṣarahasyena sādhāraṇapūrvapakṣarahasyābhyām sādhāraṇapūrvapakṣarahasyaiḥ
Dativesādhāraṇapūrvapakṣarahasyāya sādhāraṇapūrvapakṣarahasyābhyām sādhāraṇapūrvapakṣarahasyebhyaḥ
Ablativesādhāraṇapūrvapakṣarahasyāt sādhāraṇapūrvapakṣarahasyābhyām sādhāraṇapūrvapakṣarahasyebhyaḥ
Genitivesādhāraṇapūrvapakṣarahasyasya sādhāraṇapūrvapakṣarahasyayoḥ sādhāraṇapūrvapakṣarahasyānām
Locativesādhāraṇapūrvapakṣarahasye sādhāraṇapūrvapakṣarahasyayoḥ sādhāraṇapūrvapakṣarahasyeṣu

Compound sādhāraṇapūrvapakṣarahasya -

Adverb -sādhāraṇapūrvapakṣarahasyam -sādhāraṇapūrvapakṣarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria