Declension table of ?sādhāraṇapakṣa

Deva

NeuterSingularDualPlural
Nominativesādhāraṇapakṣam sādhāraṇapakṣe sādhāraṇapakṣāṇi
Vocativesādhāraṇapakṣa sādhāraṇapakṣe sādhāraṇapakṣāṇi
Accusativesādhāraṇapakṣam sādhāraṇapakṣe sādhāraṇapakṣāṇi
Instrumentalsādhāraṇapakṣeṇa sādhāraṇapakṣābhyām sādhāraṇapakṣaiḥ
Dativesādhāraṇapakṣāya sādhāraṇapakṣābhyām sādhāraṇapakṣebhyaḥ
Ablativesādhāraṇapakṣāt sādhāraṇapakṣābhyām sādhāraṇapakṣebhyaḥ
Genitivesādhāraṇapakṣasya sādhāraṇapakṣayoḥ sādhāraṇapakṣāṇām
Locativesādhāraṇapakṣe sādhāraṇapakṣayoḥ sādhāraṇapakṣeṣu

Compound sādhāraṇapakṣa -

Adverb -sādhāraṇapakṣam -sādhāraṇapakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria