Declension table of ?sādhāraṇanyāsa

Deva

MasculineSingularDualPlural
Nominativesādhāraṇanyāsaḥ sādhāraṇanyāsau sādhāraṇanyāsāḥ
Vocativesādhāraṇanyāsa sādhāraṇanyāsau sādhāraṇanyāsāḥ
Accusativesādhāraṇanyāsam sādhāraṇanyāsau sādhāraṇanyāsān
Instrumentalsādhāraṇanyāsena sādhāraṇanyāsābhyām sādhāraṇanyāsaiḥ sādhāraṇanyāsebhiḥ
Dativesādhāraṇanyāsāya sādhāraṇanyāsābhyām sādhāraṇanyāsebhyaḥ
Ablativesādhāraṇanyāsāt sādhāraṇanyāsābhyām sādhāraṇanyāsebhyaḥ
Genitivesādhāraṇanyāsasya sādhāraṇanyāsayoḥ sādhāraṇanyāsānām
Locativesādhāraṇanyāse sādhāraṇanyāsayoḥ sādhāraṇanyāseṣu

Compound sādhāraṇanyāsa -

Adverb -sādhāraṇanyāsam -sādhāraṇanyāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria