Declension table of ?sādhāraṇakroḍa

Deva

MasculineSingularDualPlural
Nominativesādhāraṇakroḍaḥ sādhāraṇakroḍau sādhāraṇakroḍāḥ
Vocativesādhāraṇakroḍa sādhāraṇakroḍau sādhāraṇakroḍāḥ
Accusativesādhāraṇakroḍam sādhāraṇakroḍau sādhāraṇakroḍān
Instrumentalsādhāraṇakroḍena sādhāraṇakroḍābhyām sādhāraṇakroḍaiḥ sādhāraṇakroḍebhiḥ
Dativesādhāraṇakroḍāya sādhāraṇakroḍābhyām sādhāraṇakroḍebhyaḥ
Ablativesādhāraṇakroḍāt sādhāraṇakroḍābhyām sādhāraṇakroḍebhyaḥ
Genitivesādhāraṇakroḍasya sādhāraṇakroḍayoḥ sādhāraṇakroḍānām
Locativesādhāraṇakroḍe sādhāraṇakroḍayoḥ sādhāraṇakroḍeṣu

Compound sādhāraṇakroḍa -

Adverb -sādhāraṇakroḍam -sādhāraṇakroḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria