Declension table of ?sādhāraṇadhana

Deva

NeuterSingularDualPlural
Nominativesādhāraṇadhanam sādhāraṇadhane sādhāraṇadhanāni
Vocativesādhāraṇadhana sādhāraṇadhane sādhāraṇadhanāni
Accusativesādhāraṇadhanam sādhāraṇadhane sādhāraṇadhanāni
Instrumentalsādhāraṇadhanena sādhāraṇadhanābhyām sādhāraṇadhanaiḥ
Dativesādhāraṇadhanāya sādhāraṇadhanābhyām sādhāraṇadhanebhyaḥ
Ablativesādhāraṇadhanāt sādhāraṇadhanābhyām sādhāraṇadhanebhyaḥ
Genitivesādhāraṇadhanasya sādhāraṇadhanayoḥ sādhāraṇadhanānām
Locativesādhāraṇadhane sādhāraṇadhanayoḥ sādhāraṇadhaneṣu

Compound sādhāraṇadhana -

Adverb -sādhāraṇadhanam -sādhāraṇadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria