Declension table of ?sādhāraṇadeva

Deva

MasculineSingularDualPlural
Nominativesādhāraṇadevaḥ sādhāraṇadevau sādhāraṇadevāḥ
Vocativesādhāraṇadeva sādhāraṇadevau sādhāraṇadevāḥ
Accusativesādhāraṇadevam sādhāraṇadevau sādhāraṇadevān
Instrumentalsādhāraṇadevena sādhāraṇadevābhyām sādhāraṇadevaiḥ sādhāraṇadevebhiḥ
Dativesādhāraṇadevāya sādhāraṇadevābhyām sādhāraṇadevebhyaḥ
Ablativesādhāraṇadevāt sādhāraṇadevābhyām sādhāraṇadevebhyaḥ
Genitivesādhāraṇadevasya sādhāraṇadevayoḥ sādhāraṇadevānām
Locativesādhāraṇadeve sādhāraṇadevayoḥ sādhāraṇadeveṣu

Compound sādhāraṇadeva -

Adverb -sādhāraṇadevam -sādhāraṇadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria