Declension table of ?sādhāraṇāsādhāraṇānupasaṃhārivirodhin

Deva

NeuterSingularDualPlural
Nominativesādhāraṇāsādhāraṇānupasaṃhārivirodhi sādhāraṇāsādhāraṇānupasaṃhārivirodhinī sādhāraṇāsādhāraṇānupasaṃhārivirodhīni
Vocativesādhāraṇāsādhāraṇānupasaṃhārivirodhin sādhāraṇāsādhāraṇānupasaṃhārivirodhi sādhāraṇāsādhāraṇānupasaṃhārivirodhinī sādhāraṇāsādhāraṇānupasaṃhārivirodhīni
Accusativesādhāraṇāsādhāraṇānupasaṃhārivirodhi sādhāraṇāsādhāraṇānupasaṃhārivirodhinī sādhāraṇāsādhāraṇānupasaṃhārivirodhīni
Instrumentalsādhāraṇāsādhāraṇānupasaṃhārivirodhinā sādhāraṇāsādhāraṇānupasaṃhārivirodhibhyām sādhāraṇāsādhāraṇānupasaṃhārivirodhibhiḥ
Dativesādhāraṇāsādhāraṇānupasaṃhārivirodhine sādhāraṇāsādhāraṇānupasaṃhārivirodhibhyām sādhāraṇāsādhāraṇānupasaṃhārivirodhibhyaḥ
Ablativesādhāraṇāsādhāraṇānupasaṃhārivirodhinaḥ sādhāraṇāsādhāraṇānupasaṃhārivirodhibhyām sādhāraṇāsādhāraṇānupasaṃhārivirodhibhyaḥ
Genitivesādhāraṇāsādhāraṇānupasaṃhārivirodhinaḥ sādhāraṇāsādhāraṇānupasaṃhārivirodhinoḥ sādhāraṇāsādhāraṇānupasaṃhārivirodhinām
Locativesādhāraṇāsādhāraṇānupasaṃhārivirodhini sādhāraṇāsādhāraṇānupasaṃhārivirodhinoḥ sādhāraṇāsādhāraṇānupasaṃhārivirodhiṣu

Compound sādhāraṇāsādhāraṇānupasaṃhārivirodhi -

Adverb -sādhāraṇāsādhāraṇānupasaṃhārivirodhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria