Declension table of sādhāra

Deva

NeuterSingularDualPlural
Nominativesādhāram sādhāre sādhārāṇi
Vocativesādhāra sādhāre sādhārāṇi
Accusativesādhāram sādhāre sādhārāṇi
Instrumentalsādhāreṇa sādhārābhyām sādhāraiḥ
Dativesādhārāya sādhārābhyām sādhārebhyaḥ
Ablativesādhārāt sādhārābhyām sādhārebhyaḥ
Genitivesādhārasya sādhārayoḥ sādhārāṇām
Locativesādhāre sādhārayoḥ sādhāreṣu

Compound sādhāra -

Adverb -sādhāram -sādhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria