Declension table of ?sādhānā

Deva

FeminineSingularDualPlural
Nominativesādhānā sādhāne sādhānāḥ
Vocativesādhāne sādhāne sādhānāḥ
Accusativesādhānām sādhāne sādhānāḥ
Instrumentalsādhānayā sādhānābhyām sādhānābhiḥ
Dativesādhānāyai sādhānābhyām sādhānābhyaḥ
Ablativesādhānāyāḥ sādhānābhyām sādhānābhyaḥ
Genitivesādhānāyāḥ sādhānayoḥ sādhānānām
Locativesādhānāyām sādhānayoḥ sādhānāsu

Adverb -sādhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria