Declension table of ?sādhāna

Deva

NeuterSingularDualPlural
Nominativesādhānam sādhāne sādhānāni
Vocativesādhāna sādhāne sādhānāni
Accusativesādhānam sādhāne sādhānāni
Instrumentalsādhānena sādhānābhyām sādhānaiḥ
Dativesādhānāya sādhānābhyām sādhānebhyaḥ
Ablativesādhānāt sādhānābhyām sādhānebhyaḥ
Genitivesādhānasya sādhānayoḥ sādhānānām
Locativesādhāne sādhānayoḥ sādhāneṣu

Compound sādhāna -

Adverb -sādhānam -sādhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria