Declension table of ?sādha

Deva

MasculineSingularDualPlural
Nominativesādhaḥ sādhau sādhāḥ
Vocativesādha sādhau sādhāḥ
Accusativesādham sādhau sādhān
Instrumentalsādhena sādhābhyām sādhaiḥ sādhebhiḥ
Dativesādhāya sādhābhyām sādhebhyaḥ
Ablativesādhāt sādhābhyām sādhebhyaḥ
Genitivesādhasya sādhayoḥ sādhānām
Locativesādhe sādhayoḥ sādheṣu

Compound sādha -

Adverb -sādham -sādhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria