Declension table of ?sādbhutā

Deva

FeminineSingularDualPlural
Nominativesādbhutā sādbhute sādbhutāḥ
Vocativesādbhute sādbhute sādbhutāḥ
Accusativesādbhutām sādbhute sādbhutāḥ
Instrumentalsādbhutayā sādbhutābhyām sādbhutābhiḥ
Dativesādbhutāyai sādbhutābhyām sādbhutābhyaḥ
Ablativesādbhutāyāḥ sādbhutābhyām sādbhutābhyaḥ
Genitivesādbhutāyāḥ sādbhutayoḥ sādbhutānām
Locativesādbhutāyām sādbhutayoḥ sādbhutāsu

Adverb -sādbhutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria