Declension table of ?sādbhuta

Deva

NeuterSingularDualPlural
Nominativesādbhutam sādbhute sādbhutāni
Vocativesādbhuta sādbhute sādbhutāni
Accusativesādbhutam sādbhute sādbhutāni
Instrumentalsādbhutena sādbhutābhyām sādbhutaiḥ
Dativesādbhutāya sādbhutābhyām sādbhutebhyaḥ
Ablativesādbhutāt sādbhutābhyām sādbhutebhyaḥ
Genitivesādbhutasya sādbhutayoḥ sādbhutānām
Locativesādbhute sādbhutayoḥ sādbhuteṣu

Compound sādbhuta -

Adverb -sādbhutam -sādbhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria