Declension table of ?sādbhuta

Deva

MasculineSingularDualPlural
Nominativesādbhutaḥ sādbhutau sādbhutāḥ
Vocativesādbhuta sādbhutau sādbhutāḥ
Accusativesādbhutam sādbhutau sādbhutān
Instrumentalsādbhutena sādbhutābhyām sādbhutaiḥ sādbhutebhiḥ
Dativesādbhutāya sādbhutābhyām sādbhutebhyaḥ
Ablativesādbhutāt sādbhutābhyām sādbhutebhyaḥ
Genitivesādbhutasya sādbhutayoḥ sādbhutānām
Locativesādbhute sādbhutayoḥ sādbhuteṣu

Compound sādbhuta -

Adverb -sādbhutam -sādbhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria