Declension table of ?sādayitavyā

Deva

FeminineSingularDualPlural
Nominativesādayitavyā sādayitavye sādayitavyāḥ
Vocativesādayitavye sādayitavye sādayitavyāḥ
Accusativesādayitavyām sādayitavye sādayitavyāḥ
Instrumentalsādayitavyayā sādayitavyābhyām sādayitavyābhiḥ
Dativesādayitavyāyai sādayitavyābhyām sādayitavyābhyaḥ
Ablativesādayitavyāyāḥ sādayitavyābhyām sādayitavyābhyaḥ
Genitivesādayitavyāyāḥ sādayitavyayoḥ sādayitavyānām
Locativesādayitavyāyām sādayitavyayoḥ sādayitavyāsu

Adverb -sādayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria