Declension table of ?sādayitavya

Deva

MasculineSingularDualPlural
Nominativesādayitavyaḥ sādayitavyau sādayitavyāḥ
Vocativesādayitavya sādayitavyau sādayitavyāḥ
Accusativesādayitavyam sādayitavyau sādayitavyān
Instrumentalsādayitavyena sādayitavyābhyām sādayitavyaiḥ sādayitavyebhiḥ
Dativesādayitavyāya sādayitavyābhyām sādayitavyebhyaḥ
Ablativesādayitavyāt sādayitavyābhyām sādayitavyebhyaḥ
Genitivesādayitavyasya sādayitavyayoḥ sādayitavyānām
Locativesādayitavye sādayitavyayoḥ sādayitavyeṣu

Compound sādayitavya -

Adverb -sādayitavyam -sādayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria