Declension table of ?sādasa

Deva

NeuterSingularDualPlural
Nominativesādasam sādase sādasāni
Vocativesādasa sādase sādasāni
Accusativesādasam sādase sādasāni
Instrumentalsādasena sādasābhyām sādasaiḥ
Dativesādasāya sādasābhyām sādasebhyaḥ
Ablativesādasāt sādasābhyām sādasebhyaḥ
Genitivesādasasya sādasayoḥ sādasānām
Locativesādase sādasayoḥ sādaseṣu

Compound sādasa -

Adverb -sādasam -sādasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria