Declension table of ?sādasa

Deva

MasculineSingularDualPlural
Nominativesādasaḥ sādasau sādasāḥ
Vocativesādasa sādasau sādasāḥ
Accusativesādasam sādasau sādasān
Instrumentalsādasena sādasābhyām sādasaiḥ sādasebhiḥ
Dativesādasāya sādasābhyām sādasebhyaḥ
Ablativesādasāt sādasābhyām sādasebhyaḥ
Genitivesādasasya sādasayoḥ sādasānām
Locativesādase sādasayoḥ sādaseṣu

Compound sādasa -

Adverb -sādasam -sādasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria