Declension table of sādana

Deva

MasculineSingularDualPlural
Nominativesādanaḥ sādanau sādanāḥ
Vocativesādana sādanau sādanāḥ
Accusativesādanam sādanau sādanān
Instrumentalsādanena sādanābhyām sādanaiḥ sādanebhiḥ
Dativesādanāya sādanābhyām sādanebhyaḥ
Ablativesādanāt sādanābhyām sādanebhyaḥ
Genitivesādanasya sādanayoḥ sādanānām
Locativesādane sādanayoḥ sādaneṣu

Compound sādana -

Adverb -sādanam -sādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria