Declension table of ?sādamayī

Deva

FeminineSingularDualPlural
Nominativesādamayī sādamayyau sādamayyaḥ
Vocativesādamayi sādamayyau sādamayyaḥ
Accusativesādamayīm sādamayyau sādamayīḥ
Instrumentalsādamayyā sādamayībhyām sādamayībhiḥ
Dativesādamayyai sādamayībhyām sādamayībhyaḥ
Ablativesādamayyāḥ sādamayībhyām sādamayībhyaḥ
Genitivesādamayyāḥ sādamayyoḥ sādamayīnām
Locativesādamayyām sādamayyoḥ sādamayīṣu

Compound sādamayi - sādamayī -

Adverb -sādamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria