Declension table of ?sādamaya

Deva

NeuterSingularDualPlural
Nominativesādamayam sādamaye sādamayāni
Vocativesādamaya sādamaye sādamayāni
Accusativesādamayam sādamaye sādamayāni
Instrumentalsādamayena sādamayābhyām sādamayaiḥ
Dativesādamayāya sādamayābhyām sādamayebhyaḥ
Ablativesādamayāt sādamayābhyām sādamayebhyaḥ
Genitivesādamayasya sādamayayoḥ sādamayānām
Locativesādamaye sādamayayoḥ sādamayeṣu

Compound sādamaya -

Adverb -sādamayam -sādamayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria