Declension table of ?sādadā

Deva

FeminineSingularDualPlural
Nominativesādadā sādade sādadāḥ
Vocativesādade sādade sādadāḥ
Accusativesādadām sādade sādadāḥ
Instrumentalsādadayā sādadābhyām sādadābhiḥ
Dativesādadāyai sādadābhyām sādadābhyaḥ
Ablativesādadāyāḥ sādadābhyām sādadābhyaḥ
Genitivesādadāyāḥ sādadayoḥ sādadānām
Locativesādadāyām sādadayoḥ sādadāsu

Adverb -sādadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria