Declension table of ?sādada

Deva

NeuterSingularDualPlural
Nominativesādadam sādade sādadāni
Vocativesādada sādade sādadāni
Accusativesādadam sādade sādadāni
Instrumentalsādadena sādadābhyām sādadaiḥ
Dativesādadāya sādadābhyām sādadebhyaḥ
Ablativesādadāt sādadābhyām sādadebhyaḥ
Genitivesādadasya sādadayoḥ sādadānām
Locativesādade sādadayoḥ sādadeṣu

Compound sādada -

Adverb -sādadam -sādadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria