Declension table of ?sādāśivī

Deva

FeminineSingularDualPlural
Nominativesādāśivī sādāśivyau sādāśivyaḥ
Vocativesādāśivi sādāśivyau sādāśivyaḥ
Accusativesādāśivīm sādāśivyau sādāśivīḥ
Instrumentalsādāśivyā sādāśivībhyām sādāśivībhiḥ
Dativesādāśivyai sādāśivībhyām sādāśivībhyaḥ
Ablativesādāśivyāḥ sādāśivībhyām sādāśivībhyaḥ
Genitivesādāśivyāḥ sādāśivyoḥ sādāśivīnām
Locativesādāśivyām sādāśivyoḥ sādāśivīṣu

Compound sādāśivi - sādāśivī -

Adverb -sādāśivi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria