Declension table of ?sādāśiva

Deva

NeuterSingularDualPlural
Nominativesādāśivam sādāśive sādāśivāni
Vocativesādāśiva sādāśive sādāśivāni
Accusativesādāśivam sādāśive sādāśivāni
Instrumentalsādāśivena sādāśivābhyām sādāśivaiḥ
Dativesādāśivāya sādāśivābhyām sādāśivebhyaḥ
Ablativesādāśivāt sādāśivābhyām sādāśivebhyaḥ
Genitivesādāśivasya sādāśivayoḥ sādāśivānām
Locativesādāśive sādāśivayoḥ sādāśiveṣu

Compound sādāśiva -

Adverb -sādāśivam -sādāśivāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria