Declension table of ?sādṛśyavāda

Deva

MasculineSingularDualPlural
Nominativesādṛśyavādaḥ sādṛśyavādau sādṛśyavādāḥ
Vocativesādṛśyavāda sādṛśyavādau sādṛśyavādāḥ
Accusativesādṛśyavādam sādṛśyavādau sādṛśyavādān
Instrumentalsādṛśyavādena sādṛśyavādābhyām sādṛśyavādaiḥ sādṛśyavādebhiḥ
Dativesādṛśyavādāya sādṛśyavādābhyām sādṛśyavādebhyaḥ
Ablativesādṛśyavādāt sādṛśyavādābhyām sādṛśyavādebhyaḥ
Genitivesādṛśyavādasya sādṛśyavādayoḥ sādṛśyavādānām
Locativesādṛśyavāde sādṛśyavādayoḥ sādṛśyavādeṣu

Compound sādṛśyavāda -

Adverb -sādṛśyavādam -sādṛśyavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria