Declension table of sādṛśya

Deva

NeuterSingularDualPlural
Nominativesādṛśyam sādṛśye sādṛśyāni
Vocativesādṛśya sādṛśye sādṛśyāni
Accusativesādṛśyam sādṛśye sādṛśyāni
Instrumentalsādṛśyena sādṛśyābhyām sādṛśyaiḥ
Dativesādṛśyāya sādṛśyābhyām sādṛśyebhyaḥ
Ablativesādṛśyāt sādṛśyābhyām sādṛśyebhyaḥ
Genitivesādṛśyasya sādṛśyayoḥ sādṛśyānām
Locativesādṛśye sādṛśyayoḥ sādṛśyeṣu

Compound sādṛśya -

Adverb -sādṛśyam -sādṛśyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria