Declension table of ?sādṛśīyā

Deva

FeminineSingularDualPlural
Nominativesādṛśīyā sādṛśīye sādṛśīyāḥ
Vocativesādṛśīye sādṛśīye sādṛśīyāḥ
Accusativesādṛśīyām sādṛśīye sādṛśīyāḥ
Instrumentalsādṛśīyayā sādṛśīyābhyām sādṛśīyābhiḥ
Dativesādṛśīyāyai sādṛśīyābhyām sādṛśīyābhyaḥ
Ablativesādṛśīyāyāḥ sādṛśīyābhyām sādṛśīyābhyaḥ
Genitivesādṛśīyāyāḥ sādṛśīyayoḥ sādṛśīyānām
Locativesādṛśīyāyām sādṛśīyayoḥ sādṛśīyāsu

Adverb -sādṛśīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria