Declension table of ?sādṛśīya

Deva

NeuterSingularDualPlural
Nominativesādṛśīyam sādṛśīye sādṛśīyāni
Vocativesādṛśīya sādṛśīye sādṛśīyāni
Accusativesādṛśīyam sādṛśīye sādṛśīyāni
Instrumentalsādṛśīyena sādṛśīyābhyām sādṛśīyaiḥ
Dativesādṛśīyāya sādṛśīyābhyām sādṛśīyebhyaḥ
Ablativesādṛśīyāt sādṛśīyābhyām sādṛśīyebhyaḥ
Genitivesādṛśīyasya sādṛśīyayoḥ sādṛśīyānām
Locativesādṛśīye sādṛśīyayoḥ sādṛśīyeṣu

Compound sādṛśīya -

Adverb -sādṛśīyam -sādṛśīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria