Declension table of ?sādṛśī

Deva

FeminineSingularDualPlural
Nominativesādṛśī sādṛśyau sādṛśyaḥ
Vocativesādṛśi sādṛśyau sādṛśyaḥ
Accusativesādṛśīm sādṛśyau sādṛśīḥ
Instrumentalsādṛśyā sādṛśībhyām sādṛśībhiḥ
Dativesādṛśyai sādṛśībhyām sādṛśībhyaḥ
Ablativesādṛśyāḥ sādṛśībhyām sādṛśībhyaḥ
Genitivesādṛśyāḥ sādṛśyoḥ sādṛśīnām
Locativesādṛśyām sādṛśyoḥ sādṛśīṣu

Compound sādṛśi - sādṛśī -

Adverb -sādṛśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria