Declension table of ?sādṛśā

Deva

FeminineSingularDualPlural
Nominativesādṛśā sādṛśe sādṛśāḥ
Vocativesādṛśe sādṛśe sādṛśāḥ
Accusativesādṛśām sādṛśe sādṛśāḥ
Instrumentalsādṛśayā sādṛśābhyām sādṛśābhiḥ
Dativesādṛśāyai sādṛśābhyām sādṛśābhyaḥ
Ablativesādṛśāyāḥ sādṛśābhyām sādṛśābhyaḥ
Genitivesādṛśāyāḥ sādṛśayoḥ sādṛśānām
Locativesādṛśāyām sādṛśayoḥ sādṛśāsu

Adverb -sādṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria