Declension table of ?sācya

Deva

NeuterSingularDualPlural
Nominativesācyam sācye sācyāni
Vocativesācya sācye sācyāni
Accusativesācyam sācye sācyāni
Instrumentalsācyena sācyābhyām sācyaiḥ
Dativesācyāya sācyābhyām sācyebhyaḥ
Ablativesācyāt sācyābhyām sācyebhyaḥ
Genitivesācyasya sācyayoḥ sācyānām
Locativesācye sācyayoḥ sācyeṣu

Compound sācya -

Adverb -sācyam -sācyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria