Declension table of ?sācisthita

Deva

MasculineSingularDualPlural
Nominativesācisthitaḥ sācisthitau sācisthitāḥ
Vocativesācisthita sācisthitau sācisthitāḥ
Accusativesācisthitam sācisthitau sācisthitān
Instrumentalsācisthitena sācisthitābhyām sācisthitaiḥ sācisthitebhiḥ
Dativesācisthitāya sācisthitābhyām sācisthitebhyaḥ
Ablativesācisthitāt sācisthitābhyām sācisthitebhyaḥ
Genitivesācisthitasya sācisthitayoḥ sācisthitānām
Locativesācisthite sācisthitayoḥ sācisthiteṣu

Compound sācisthita -

Adverb -sācisthitam -sācisthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria