Declension table of ?sācīna

Deva

MasculineSingularDualPlural
Nominativesācīnaḥ sācīnau sācīnāḥ
Vocativesācīna sācīnau sācīnāḥ
Accusativesācīnam sācīnau sācīnān
Instrumentalsācīnena sācīnābhyām sācīnaiḥ sācīnebhiḥ
Dativesācīnāya sācīnābhyām sācīnebhyaḥ
Ablativesācīnāt sācīnābhyām sācīnebhyaḥ
Genitivesācīnasya sācīnayoḥ sācīnānām
Locativesācīne sācīnayoḥ sācīneṣu

Compound sācīna -

Adverb -sācīnam -sācīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria