Declension table of ?sācīkṛtadṛśā

Deva

FeminineSingularDualPlural
Nominativesācīkṛtadṛśā sācīkṛtadṛśe sācīkṛtadṛśāḥ
Vocativesācīkṛtadṛśe sācīkṛtadṛśe sācīkṛtadṛśāḥ
Accusativesācīkṛtadṛśām sācīkṛtadṛśe sācīkṛtadṛśāḥ
Instrumentalsācīkṛtadṛśayā sācīkṛtadṛśābhyām sācīkṛtadṛśābhiḥ
Dativesācīkṛtadṛśāyai sācīkṛtadṛśābhyām sācīkṛtadṛśābhyaḥ
Ablativesācīkṛtadṛśāyāḥ sācīkṛtadṛśābhyām sācīkṛtadṛśābhyaḥ
Genitivesācīkṛtadṛśāyāḥ sācīkṛtadṛśayoḥ sācīkṛtadṛśānām
Locativesācīkṛtadṛśāyām sācīkṛtadṛśayoḥ sācīkṛtadṛśāsu

Adverb -sācīkṛtadṛśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria