Declension table of ?sācīkṛtadṛś

Deva

NeuterSingularDualPlural
Nominativesācīkṛtadṛk sācīkṛtadṛśī sācīkṛtadṛṃśi
Vocativesācīkṛtadṛk sācīkṛtadṛśī sācīkṛtadṛṃśi
Accusativesācīkṛtadṛk sācīkṛtadṛśī sācīkṛtadṛṃśi
Instrumentalsācīkṛtadṛśā sācīkṛtadṛgbhyām sācīkṛtadṛgbhiḥ
Dativesācīkṛtadṛśe sācīkṛtadṛgbhyām sācīkṛtadṛgbhyaḥ
Ablativesācīkṛtadṛśaḥ sācīkṛtadṛgbhyām sācīkṛtadṛgbhyaḥ
Genitivesācīkṛtadṛśaḥ sācīkṛtadṛśoḥ sācīkṛtadṛśām
Locativesācīkṛtadṛśi sācīkṛtadṛśoḥ sācīkṛtadṛkṣu

Compound sācīkṛtadṛk -

Adverb -sācīkṛtadṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria