Declension table of sācīkṛta

Deva

NeuterSingularDualPlural
Nominativesācīkṛtam sācīkṛte sācīkṛtāni
Vocativesācīkṛta sācīkṛte sācīkṛtāni
Accusativesācīkṛtam sācīkṛte sācīkṛtāni
Instrumentalsācīkṛtena sācīkṛtābhyām sācīkṛtaiḥ
Dativesācīkṛtāya sācīkṛtābhyām sācīkṛtebhyaḥ
Ablativesācīkṛtāt sācīkṛtābhyām sācīkṛtebhyaḥ
Genitivesācīkṛtasya sācīkṛtayoḥ sācīkṛtānām
Locativesācīkṛte sācīkṛtayoḥ sācīkṛteṣu

Compound sācīkṛta -

Adverb -sācīkṛtam -sācīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria