Declension table of ?sābrahmacāra

Deva

NeuterSingularDualPlural
Nominativesābrahmacāram sābrahmacāre sābrahmacārāṇi
Vocativesābrahmacāra sābrahmacāre sābrahmacārāṇi
Accusativesābrahmacāram sābrahmacāre sābrahmacārāṇi
Instrumentalsābrahmacāreṇa sābrahmacārābhyām sābrahmacāraiḥ
Dativesābrahmacārāya sābrahmacārābhyām sābrahmacārebhyaḥ
Ablativesābrahmacārāt sābrahmacārābhyām sābrahmacārebhyaḥ
Genitivesābrahmacārasya sābrahmacārayoḥ sābrahmacārāṇām
Locativesābrahmacāre sābrahmacārayoḥ sābrahmacāreṣu

Compound sābrahmacāra -

Adverb -sābrahmacāram -sābrahmacārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria